द्बितीय सर्गः
आशासु शरीभहदङ्गबल्लीभासैव दासीकृतदुग्धसिऩ्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दुं वन्देरबिन्दासुन्दरि त्वाम् ।।
अथ प्रजानामधिपः जायाप्रतिग्राहितगन्धमाल्यम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ।। १ ।।
अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या प्रतिग्राहिते स्वीकारीते गन्धमाल्ये यया सा जायप्रतिग्राहितगन्धमाल्या । तां तथोक्ताम् । पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः । अर्शआदिभ्योऽच् ‘ इत्यच्प्रत्ययः । ‘पीता गीवो भुक्ता ब्राह्मणाः ‘ इति महाखभाष्ये दर्शनात् । पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम् । ‘क्रियार्थोपपद-‘इत्यादिना चतुर्थी । मुमोच मुक्तवान् । जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम् । तथाहि श्रुतिः- पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते । तज्जाया जाया भवति यदस्यां जायते पुनः ।।‘ इति । यशोधन इत्यनेन पुत्रवक्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते । ‘अस्मिन्सर्गे वृत्तमुपजातिः-अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः‘ इति ।।
तस्याः खुरन्यासपवित्रपांसुलानां धुरि कीर्तनीया ।
मार्गे मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वागच्छत् ।। २ ।।
पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः । ‘स्वैरिणी पांसुला‘ इत्यमरः । ‘सिध्मादिभ्यश्च‘ इति लच्प्रत्यः । अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी । खुरन्यासैः पवित्राः पांसवो यस्य तम् । ‘रेणुर्दूयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः‘ इत्यमरः । तस्यां धेनोर्मार्गाम् । स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव । अन्वगच्छदनुसृतवती च । यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । धर्मपत्नीत्यत्राश्वघासादिंवत्तादर्थ्ये षष्ठीसमासः प्रक्रतिविकाराभावात् । पांसुलपथप्रवृत्तावप्यपांसुलानामिति वरोधार्लकारो ध्वन्यते ।।
निवर्त्य राजा दयितां दयालुस्तां सौरभेर्यी सुरभिर्यशोभिः ।
ग्योधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ।। ३ ।।
दयालुः कारुणिकः । ‘ स्याद्दयालुः कारुणिकः‘ इत्यमरः । ‘ स्पृहिगृहि- ‘ इत्यादिनालुच्प्रत्ययः । यशोभिः सुरर्भिरर्मनोज्ञः । ‘सुरभिः स्यान्मनोज्ञेऽपि‘ इति विश्वः । राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम् । धरन्तीति धराः । पचाद्दच् । पयसां धराः पयोधरा- स्तनाः । ‘स्त्रीस्तनाब्दौ पयोधरौ ‘ इत्यमरः । अपयोधराः पयोधराः संपद्दमानाः पयोधरीभूताश्चः । अभूततद्भावे च्विः । ‘कुगतिप्रादयः‘ इति समासः । पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् । ‘अनेकमन्यपदार्थे‘ इत्यनेकपदार्थग्रहणसामर्थ्यास्त्रिपदो बहुवीहिः । गोरूपधरामुर्वीमिव । जुगोप ररक्ष । भूरक्षणप्रयत्नेनेव ररक्षेति भावः । धेनुपक्षे पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्या सा तथोक्ताम् । दुग्धतिरस्कृतसागरामित्यर्थः ।।
व्रताय तेनानुचरेण धेनोर्न्यषेधि शोषोऽप्यनुयायिवैर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ।। ४ ।।
व्रतायधेनोरनुचरेणनतुजीवनायेतिभावः। तेन दिलीपेनशेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः । शेषत्वं सुदक्षिणापेक्षया । कथं तर्ह्यात्मरक्षणमत आह- न चेति । तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न । कुतः । हि यस्मात्कारणान्मनोः । प्रसूयत इति प्रसूयतिः खवीर्यगुप्ता खवीर्येणैव रक्षिता । नहि स्वनिर्वाहकस्य परापेक्षेति भावः ।।
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दशनिवारणैश्च ।
अव्याहतैः स्वैगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ।।५ ।।
सम्राण्मण्डलेश्वरः । ‘येनेष्टं राजसूयेन मण्डस्येश्वरश्च यः । शान्ति यश्चाज्ञया राज्ञः स सम्राट्‘ इत्यमरः । स राजा । आखादवदभी रसवद्भिः । खादयुक्तैरित्यर्थः । तृणानां कवलैर्ग्रासैः ‘ग्रासस्तु कवलार्थकः‘ इत्यमरः । कण्डुयनैः खर्जनैः । दंशानां वनमक्षिकाणां निवारणैः । ‘दंशस्तु वनमक्षिका‘ इत्यमरः । अव्याहतैरप्रतिहतैः खैरगतैः स्वच्छन्दगमनैश्च । तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत् । तदेव परं प्रधानं यस्येति तत्परः । ‘तत्परे प्रसितासक्तौ‘ इत्यमरः ।।
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ।।६।।
भूपतिस्तां गां स्थितां सती स्थितः सन् । स्थितिरूर्ध्वावस्थानम् । प्रयातां प्रस्थितामु- च्चलितः प्रस्थितः । निषेदषीं निषण्णाम् । मममउगितश्च‘ इति ङीप् । आसनवन्ध उपवेशने धीरः । स्थितः । उपविष्टः सन्नित्यर्थः । जलमाददानां पिबन्ती जलाभिलाषी । पिबन्नित्यर्थः । इत्थं छायेवान्व- गच्छदनुसृतवान् ।।
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्त इव द्विपेन्द्रः ।। ७ ।।
न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण- प्रभावातिशयेनानुमिताम् । सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा । अनाविष्कृ- दानराजिर्बहिरप्रकटितमदरेखः । अन्तर्गता मदावस्था यस्य सोन्तर्मदावस्थः । तथाभूतो द्विपेन्द्र इव । आसीत् ।।
लताप्रतानोन्द्रथितैः स केशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दष्टसत्त्वान् ।। ८ ।।
लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्भथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः । इत्थंभूतलक्षणे‘ इति तृतीया । स राजा । अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन् । ‘धनुषश्च‘ इत्यनङादेशः । मुनिहोमदेनोः रक्षापदेशाद्रक्षणव्या जात् । वन्यान्वने भवान्दुष्टसत्वान्दुष्ट- जन्तून् । ‘ द्रव्यासुव्यवसायेषु सत्तवमस्त्री तु जन्तुषु‘ इत्यमरः । विनेष्यञ्शिक्षयिष्यन्निव । ‘दावं वनम् । वने च दवो दाव इहेष्यते‘ इति यादवः । विचचार । वने चचारेत्यर्थः । ‘देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्‘ इति दावस्य कर्मत्वम् ।।
विसृष्ट-‘ इत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चकुरित्याह-
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ।। ९ ।। विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य । पाशभृता वरुणेन समस्य तुल्यस्य । ‘प्रचेता वरुणः पाशी‘ इत्यमरः । अनुभावोऽनेन सूचितः । तस्य राज्ञः पार्श्वयोर्द्रुमाः । उन्मदानामु- त्कटमदानां वयसां खगानाम् । ‘खगबाल्यादिनोर्वयः‘ इत्यमरः । विरावैः शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यर्थः । ‘आलोको जयशब्दः स्यात्‘ इति विश्वः । उदीरयामासुरिवावगन्निव । इत्युत्प्रेक्षते।।
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ।। १० ।।
मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात्समीपेऽभिवर्तमानम् । ‘आराद्दूरसमीपयोः‘ इत्यमरः । मरुतो वायोः सखा मरुत्सखोऽग्निः । स इवाभातीति मरुत्सखाभम् । ‘आतश्चोपसर्गे‘ इति कप्रत्ययः । अर्च्य पूज्यं तं दिलीपं प्रसूनैः पुष्पैः । पौरकन्याः पौराश्च ताः कन्या आचारार्थै र्लाजै- राचारलाजैरिव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य इत्यर्थः । सखा हि सखायमागतमुपचरतीति भावः ।।
धनुर्भतोऽप्यस्य दयार्द्रभावमाख्यातमन्तः करणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्षणां प्रकामविस्तारफलं हरिण्यः ।। ११ ।।
धनुर्भृतोऽप्यस्य राज्ञः । एतेन भयसंभावना दर्शिता । तथापि विशङ्कैर्निर्भीकैरन्तः करणैः कर्तोभिः । दयया कृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्याकम् । दयार्द्रभावमेतदित्याख्यातमित्यर्थः । ‘भावः सत्ताखभावाभिप्रायचेष्टाक्मजन्मसु‘ इत्यमरः । तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः । ‘विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं च ‘ इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृरशुरि- त्यर्थः ।।
स कीचकैर्मारुतपूर्णरन्धैः कुजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्भीयमानं वनतेवताभिः ।। १२ ।।
स दिलीपो मारुतपूर्णरन्ध्रैः । अतएव कुजद्भिः स्वनद्भिऋः । कीचकैर्वेमणुविशेषैः । ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः‘ इत्यमरः । वंशः सुषिरवाद्यविशेषः । ‘वंशादिकं तु सुषिरम्‘ इत्यमरः । आपादितं संपादितं वंशस्य कृत्यं कार्य यस्मिन्कर्मणि तत्तथा । कुञ्जेषु लतागृहेषु । ‘निकुञ्ज-कुञ्जौ वा लतादिपिहितोदरे ‘ इत्यमरः । वनदेवताभिरुद्रीयमानमुच्चैर्गीयमानं खं यशः शुश्राव शुतवान् ।।
पृक्तस्तुषारैर्गिरिनर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ।। १३ ।।
गिरिषु निर्झराणां वारिप्रवाहाणाम् । ‘वारिप्रवाहो निर्झरो झरः‘ इत्यमरः । तुषारैः सीकरैः ‘तुषारौ हिमसीकरौ ‘ इति शाश्वतः । पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी । ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम् । अतएवातपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषे- वे । आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।।
शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बवाधे तस्मिन्वनं गोप्तरि गाहमाने ।। १४ ।।
गोप्तरि तस्मिन्राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापि । दवाग्निर्वनाग्निः । ‘दवदावौ वनानले ‘ इति हैमः । शशाम । फलानां पुष्पाणां च वृद्धिः । विशेष्यत इति विशेषा । अतिशयितासीत् । कर्मार्थे घञ्प्रत्ययः । सत्त्वेषु जन्तुषु मध्ये । ‘यतश्च निर्धारणम् ‘ इति सप्तमी । अधिकः प्रवलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे ।।
संतारपूतानि दिगन्तराणि कृक्वा गिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ।। १५ ।।
पल्लवस्य रागो वर्णः पल्लवरागः । ‘रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु ‘ इति शाश्व- तः । स एव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः । ‘पतङ्गः पक्षिसूर्ययोः ‘ इति शाश्व- तः । मनेर्धेनुश्च । दिगन्तराणि दिशामवकाशान् ‘अन्तरमवकाशावृधिपरिधानान्तर्धिभेदतादर्थ्ये ‘ इत्यमरः । संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय धेनुपक्ष आलयाय चागन्तुं प्रचक्रमे ।।
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ।। १६ ।।
मध्यमलोकपालो भूपालः । देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां धेनुमन्वगनुपदं ययौ । ‘अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ‘ इत्यमरः । सतां मतेन सद्भिर्मान्येन । ‘मतिबुद्धि-‘ इत्यादिना वर्तमाने क्तः । ‘क्तस्य च वर्तमाने‘ इति षष्ठी । तेन राज्ञोपपन्ना युक्ता सा धेनुः । सतां मतेन विधिनानुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्यक्षा श्रद्धास्तिक्यबुद्धिरिव । बभौ च ।।
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ।। १७ ।।
स राजा । पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि । बर्हाण्येषां सन्तीति बर्हिणा मयूराः । ‘मयूरो वर्हिणो बर्ही ‘ इत्यमरः । ‘फलबर्हाभ्यामिनच्प्रत्ययो वक्तवयः‘ । आवासवृक्षाणामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्रा अश्या- मानि श्यामानि भवन्तीति श्यामायमानानि । ‘लोहितादिडाज्भ्य- क्यष्‘ इति क्यष्प्रत्ययः । ‘वा क्यषः‘ इत्यात्मनेपदे शानच् । मृगैरघ्यासिता अधिष्ठिताः शाद्वला येषु तानि । शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः । ‘शाद्वलः शादहरिते‘ इत्यमरः । ‘शादः कर्दमशष्पयोः‘ इति विश्वः। ‘नडशादाद्ड्वलच्‘ इति ड्वलच्प्रत्ययः । वनानि पश्यन्ययौ ।।
आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ।। १८ ।।
गृष्टिः सकृत्प्रसूता गौः । ‘सकृत्प्रसूता गौर्गृष्टिः‘ इति हलायुधः । नरेन्द्रश्च । उभौ यथाक्रम- म् । आपीनमूधः । ‘ऊधस्तु क्लीबमापीनम् ‘ इत्यमरः । आपीनस्य भारोद्वहने प्रयत्नात्प्रयासात् । वपुषो गुरुत्वादाधिक्याच्च । अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्था अवृत्ति- पथस्तं तपोवनावृत्तिपतम् । ‘ॠक्पूः-‘ इत्यादिना समासान्तोऽप्रत्ययः । अलंचक्रतुर्भूषितवन्तौ ।।
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ।। १९ ।।
वसिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा । निर्मषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा । निर्निमेषा सतीत्यर्थः । लोचनाभ्यां करणाभ्याम् । उपोषिताभ्यामिव । उपवासो भोजननिवृत्तिः । तद्वद्भ्यामिव वसतेः कर्तरि क्तः । पपौ । यथोपो- षितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः ।।
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्भता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ।। २० ।।
वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण । ‘तस्येश्वरः‘ इत्यञ्प्रत्ययः । पुरस्कृताग्रतः कृता । धर्मस्य पत्नी धर्मस्य पत्नी धर्मपत्नी । धर्मार्थपत्नीत्यर्थः । अश्वाघासादिवत्तादर्थ्ये षष्ठीसमासः । पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनुस्तदन्तरे तयोर्दपत्योर्मध्ये । दिनक्षपयोर्दिनरात्र्योर्मध्यागता संध्येव विरराज ।।
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च वशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ।। २१ ।।
अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ हस्तौ यस्याः सा सुदक्षिणा पयस्विर्नी प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च तस्या धेन्वा विशालं शृङ्गान्तरं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव । आनर्चार्चयामास । अर्चतेर्भौवादिकाल्लिट् ।
वत्सोत्सुकापि स्तिमिता सपर्या प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
भक्तयोपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ।। २२ ।।
सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्या पूजां प्रत्यग्रहीदिति हेतोस्तौ दंपती ननन्दतुः । पूजास्वीकारस्यानन्दहेतुत्वमाह-भक्त्येति । पूज्येष्वनुरागो भक्तिः । तयोपपन्नेषु युक्तेषु विषये तद्विदानाम् । लिङ्गानि पूजास्वीकारादीनि पुरःफलानि पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि । अविलम्बितफलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ।।
गुरोः सदारस्य निपीड्य पादौ समाप्य सांधयं च विर्धि दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ।। २३ ।।
भजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः । उभयोरपीत्यर्थः । ‘भार्या जायाथ पुं हूम्नि दाराः‘ इत्यमरः । पादौ नपीड्याभिवन्द्य । सांध्यं संध्यायां विहितं विधिमनु-ष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोर्ग्ध्री दोहनशीलाम् । ‘तृन्‘ इति तृन्प्रत्ययः । धेनुमेव पुनर्मेजे सेवितवान् । दोग्ध्रामिति निरुपपदप्रयोगात्कामदेनुत्वं गम्यते ।।
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ।। २४ ।।
गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन् । उंभावपीत्यर्थः । अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप । प्रातः सुप्तोत्थितामनूदतिष्ठदुत्थितवान् । अत्रानुशव्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणमेव इत्यपौनरुक्त्यम् । ‘कर्मप्रवचनीययुक्ते-‘ इति द्वितीया ।।
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ।। २५ ।।
इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह । ‘कृताभिषेका महिषी‘ इत्यमरः । व्रतं धारयतः । महनीया पूज्या कीर्तिर्यस्य तस्य । दीनानामुद्धरणं दैन्यविमोचनं तत्रोचितस्य परिचितस्य तस्य नृपस्य । त्रयो गुणा आवृत्तयो येषां तानि त्रिगुमानि त्रिरावृत्तानि सप्त दिनान्येक विंश- तिदिनानि व्यतीयुः ।।
अन्येद्युरात्मानुचरस्य भावं जिझासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ।। २६ ।।
अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने ।‘ सद्यःपरुत्परारि-‘ इत्यदिना निपातनादव्ययम् । ‘अद्यात्राह्नायपूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः ।।‘ इत्यमरः । मुनि-होमधेनुः । आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम् । ‘ भावोऽभिप्राय आशयः ‘ इति यादवः । जि-ज्ञासमाना ज्ञातुमिच्छन्ती । ‘ ज्ञाश्रुस्मृदृशं सनः‘ इत्यात्मनेपदे शानच् । प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिस्तत् । ‘शष्पं बालतृं घासः‘ इत्यमरः । गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ।।
सा दुष्प्रधर्षा मनसापि हंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ।। २७ ।।
सा धेनुर्हिस्रैर्व्याघ्रादिभिर्मनसापि दुष्प्रधर्षा हेतोरद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणा- लक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात् । ‘प्रसह्य तु हठार्थकम् ‘ इत्यमरः । किलेत्यलीके ।।
तदीयमाक्रन्दितमार्तसाधोर्गहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ।। २८ ।।
गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघोषणम् । आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम् । रश्मिषु प्रग्रहेषु । ‘किरणप्रग्रहौ रश्मी‘ इत्यमरः । आतायेव गृहीत्वेव । निवर्तयामास ।।
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ।। २९ ।।
धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवंसं स्थितम् । ‘क्कसुश्च ‘ इति क्कसु- प्रत्ययः । केसरिणं सिंहम् । सानुमतोऽद्रेः । धातोर्गैरिकस्य विकारो धातुमयी । तत्याम धित्यकायामू- र्ध्वभूमौ । ‘उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ‘ इत्यमरः । ‘उपाधिभ्यां ल्यकन्नासन्नारूढयोः ‘ इति ल्यकन्प्रत्ययः । प्रफुल्लं विकसितम् । ‘फुल्ल विकसने ‘ इति धातोः पचाद्यच् । ‘प्रफुल्तम् ‘ इति सकारपाठे ‘ञिफला विशरणे ‘ इति धातोः कर्तरि क्तः । ‘उत्परस्यातः ‘ इत्युकारादेशः । लोदध्रारव्यं द्रममिव । ददर्श ।।
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ।। ३० ।।
ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी । शरणं रक्षणम् । ‘शरणं गृहरक्षित्रोः ‘ इत्यमरः। ‘शरणं रक्षणे गृहे ‘ इति यादवः । शरणे साधुः शरण्यः । ‘तत्र साधुः ‘ इति यत्प्रत्ययः । प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन् । ‘अभिषङ्गः पराभवे ‘ इत्यमरः । वध्यस्य वधार्हस्य । ‘दण्डादिभ्योयः‘ इति यप्रत्ययः । मृगेन्द्रस्य वधाय निषङ्गात्तूणीरात् । ‘तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ‘ इतयमरः । शरमुद्धर्तुमैच्छत् ।।
वामेतरस्तस्य करः प्रहर्तर्नखप्रभाभूषितकङ्कपत्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पिताम्भ इवावतस्थे ।। ३१।।
प्रहर्तुस्तस्य वामेतरो दक्षिणः करः । नकप्रभाभिर्भूषितानि वच्छुरितानि कङ्कस्य पक्षिविशेष-स्य पत्राणि यस्य तस्मिन् । ‘कङ्कः पक्षविशेषे स्याद्गुप्ताकारे युधिष्टिरे ‘ इति विश्वः । ‘कङ्कस्तु कर्कटः‘ इति यादवः । सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे । ‘कर्तरी पुङ्खे‘ इति यादवः । सक्ताङ्खलिः सन् । चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव । अवतस्थे ।।
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ।। ३२ ।।
बाह्वोः प्रतिष्टम्भेन प्रतिबन्धेन । ‘प्रतिबन्धः प्रतिष्टम्भः‘ इत्यमरः । विवृद्धमन्युः प्रवृद्धरोषो राजा । मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगी सर्प इव । भोगी राजभुजंगयोः इति शाश्वतः ।
अभ्यर्णमन्तिकम् । ‘उपकण्ठान्तिकाभ्यर्णभ्यग्रा अप्यभितोऽव्ययम्‘ इत्यमरः । आगस्कृतमपराधकारि- णमस्पृशद्भिः स्वतेजोभिरन्तरदह्यत । ‘अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ‘ इति यादवः ।।
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ।। ३३ ।।
निगृहीता पीडिता धेनुर्येन स सिंहः । आर्याणां सतां गृह्यं पक्ष्यम् । ‘पदास्वैरिव ह्यापक्ष्येषु च‘ इति क्यप् । मनुवंशस्य केतुं चिह्नं केतुवद्व्यावक्तकम् । सिंह इवोरुसत्त्वो महाबलस्तम् । आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम् । कर्तरि क्तः । सं दिलीपं मनुष्यवाचा करणेन पुनर्विस्माययन्विस्मयमाश्चर्यं प्रापयन्निजगाद । ‘स्मिङ्ईषद्धसने‘ इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् । ‘विस्मापयन्‘ इति पाठे पुगागममात्रं वक्तव्यम् । तच्च ‘नित्यं स्मयतेः‘ इति हेतुभयविवक्षायामेवेति ‘भीस्मोर्हेतुभये‘ इत्यात्मनेपदे विस्मापयमान इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम् । करणविवक्षायां न कश्चिद्दोषः ।।
अलं महिपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ।। ३४ ।।
हे महीपाल तव श्रमेणालम् । साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया । उक्तं च न्यासोद्दयोते-‘न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य अपि तर्हि गम्यमानापि‘ इति । ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्‘ इत्यमरः । इतोऽस्मिन्मयि । सार्वविभक्तिकस्तसिः । प्रयुक्तमप्यस्त्रं वृथा स्यात् । तथाहि । पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूर्च्छति न प्रसरति ।।
कैलासगौरं वृषमारुरुक्षोः पातार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ।। ३५ ।।
कैलास इव गौरः शुभ्रस्तम् । ‘चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः‘ इति शाश्वतः । वृषं वृषबमारुरुक्षोरारोढुमिच्छोः । स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः । अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नां किंकरं मामवेहि विद्धि । ‘पृथिवी सलिल तेजो वायुराकाशमेव च ।सूर्याचन्द्रमसौ सोमयाजी चेक्यष्टमूर्तयः ।।‘ इति यादवः ।।
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्तस्य मातुः पयसां रसज्ञः ।। ३६ ।।
पुरोऽग्रतोऽमुं देवदारुं पश्यसि । इति काकुः । असौ देवदारुः वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः । अभूततद्भावे च्विः । यो देवदारुः स्कन्धस्य मातुर्गौ हेम्रः कुम्भ एव स्तनस्तस्मान्निःसृतानां पयसामम्बूनाम् । रसज्ञः स्वादज्ञः । स्कन्दपक्षे हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम् । ‘पयः क्षीरं पयोऽम्बु च ‘ इत्यमरः । स्कन्दसमानप्रेमास्पदमिति भावः ।।
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ।। ३७ ।।
कदाचित्कटं कपोलं कण्डूयमानेन घर्षयता । ‘कण्ड्वादीभ्यो यक् ‘ इति यक् । ततः शानच्। वन्यद्विपेनास्य देवदारोस्त्वगुनमथिता । अथाद्रेस्तनया गौरी असुरास्त्रैरालीढं क्षतम् । सेनां नयतीति सेनानीः स्कन्दः । ‘पार्वतीनन्दनः स्कन्दः सेनानीः ‘ इत्यमरः । ‘सत्सूद्विष-‘ इत्यादिना क्किप् । तमिव । एनं देवदारुं शुशोच ।।
तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्तवृत्ति ।। ३८ ।।
तदा तत्कालः प्रभ्रतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थ भयार्थ शूलभूता शिवेन । अङ्कं समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिस्तत् ‘अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः ‘ इति केशवः । सिंहत्वं विधाय । अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियु- क्तः ।।
तिस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ।। ३९ ।।
पपमेश्वरेण प्रदिष्टो दिर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्तैषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम् । सुरद्विषो राहोः चन्द्रमस इयं चान्द्रमसी सुधेव । क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्तवृत्तेर्मे मम सिंहस्य तृप्त्या अलं पर्याप्ता । ‘नमःस्वस्ति- ‘ इत्यादिना चतुर्थी ।।
स त्वं निवर्तस्य विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।। ४० ।।
स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति । ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह-शस्त्रेणेति । यद्रक्ष्यं धनं शस्त्रेणायुधेन । ‘शस्त्रमायुधलोहयोः ‘ त्यमिरः । अशक्या रक्षा यस्य तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः । तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति । अशक्यार्थेष्व प्रति- विधानं न दोषायेति भावः ।।
इति प्रगल्भं पुरुषाधाराज मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिसप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। ४१ ।।
पुरुषाणामधिराडो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्रः सन्नात्मनि विषयेऽवज्ञामपमानं शिथिलीचकार । तत्याजेत्यर्थः । अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः । समानेषु हि क्षत्रियाणामभिमानो न सर्वेश्वरं प्रतीति भावः ।।
प्रत्यव्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतरुयम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ।। ४२ ।।
स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिस्तत्पूर्वबङ्गं इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः । अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् । ‘द्यग्द्यष्टिनेत्रलोचन- चक्षुर्नयनाम्बकेक्षणाक्षीमणि‘ इति हलायुघः । त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः । तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः । वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः । ‘प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम् ‘ इति पाणेः सप्तम्यन्तस्योत्तरनिपातः । स इव स्थितो नृप एनं सिहं प्रत्यब्रवीच्च । ‘बाहुं सवज्रं शक्रस्य कुद्धस्यास्तम्भयत्प्रभुः ‘ इति महाभारते ।।
संरुद्धचेष्ट मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽमिधास्ये ।। ४३ ।।
हे मृगेन्द्र संरुद्धचेष्टस्य प्रातिबद्धव्यापारस्य मम तद्वचो वाक्यं कामं हास्यं परिहसनीयम् । यद्वचः ‘स त्वं मदीयेन ‘ (२।४५) इत्यादिकमहं विवक्षुर्वक्तुमिच्छुरस्मि । तर्हि तूर्ष्णी स्थीयतामित्याश-ङ्क्येश्वरर्किकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह-अन्तरिति । हि यतो भवान्प्राणभृतामन्तर्गतं हृद्रतं वाग्वृत्त्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति । ‘विदो लटो वा ‘ इति णलादेशः । अतोऽहमभि- धास्ये वक्ष्यामि । वच इति प्रकृतं कर्म संबध्यते । अन्ये त्वीदृग्वचनमाकर्ण्यासंभावेतार्थमेतदित्युपहस- न्ति । अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयोरेकविध एवायमिध एवायमिव जानासि । अतोऽहं विवक्षुरित्यर्थः ।।
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ।। ४४ ।।
प्रत्यवहारः प्रलयः । स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थिति प्रत्यवहा-रेषु । हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च ‘सिंहत्वमह्कागत- सत्त्ववृत्ति‘ (२।३८) इत्युक्तरूपम् । तर्हि विसृज्य गम्यताम् । नेत्याह-गुरोरपीति । पुरस्तादग्रे नश्यदिदमाहिताग्रेर्गुरोर्धनमपि गोरूपमनुपेक्षणीयम् । आहिताग्नेरिति षिशेषणेनानुपेक्षाकारणं हविःसाधन-त्वं सूचयति ।।
स त्वं मंदीयेन शरीरवृर्त्ति देहेन निर्षर्तयितुं प्रसीद ।
दिनावसानोत्सकवालवत्सा विसृज्यतां धेनुरियं महर्षेः ।। ४५ ।।
सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृर्त्तिजीवनं निर्वर्तयितुं संपादयितुं प्रसीद । दिनावसान उत्सुको माता समागमिष्यतीत्युत्कण्ठितो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ।।
अथान्धकारं गिरिगह्वराणां दंष्टामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपर्ति बभाषेः ।। ४६ ।।
अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुगानाम् । ‘देवखातबिले गुहा । गह्वरम् ‘ इत्यमिः । अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः । किंचिद्विहस्यार्थपतिं नृपं भूयो बभाषे । हासकारणम् ‘अल्पस्य हेतोर्बहु हातुमिच्छन् ‘ (२।४७) इति वक्ष्यमाणं द्रष्टव्यम् ।।
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। ४७ ।।
एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो योवनम् । इदं कान्तं रम्यं वपुश्च । इत्येवं बहु । अल्पस्य हेतोरल्पेन कारणेन । अल्पफलायेत्यर्थः । ‘षष्टी हेतुप्रयोगे ‘ इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकार्यविमर्शे मूढो मूर्खो मे मम प्रतिभासि ।।
भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ।। ४८ ।।
तव भूतेष्वनुकम्पा कृपा चेत् । दयानुकम्या इत्यमरः । कृपैव वर्तते चेदित्यर्थः । तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती भवेत् । जीवेदित्यर्थः । ‘स्वस्त्या-शीःक्षेमपुण्यादौ‘ इत्यमरः । हे प्रजानाथ जीवन्पुनः पितेव प्रजा उपप्लवेभ्यो विघ्नेभ्यः शाश्वत्सदा । ‘पुनः सहार्थयोः शश्वत्‘ इत्यमरः । पासि रक्षति । स्वप्राणव्ययेनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखि-लजगन्त्राणामित्यर्थः ।।
न धर्मलोपादियं प्रवृत्तिः किं तु गुरुभयादित्यत आह-
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ।।४९ ।।
अथेति पक्षान्तरे । अथवा । एकैव धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम् । अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात् । ‘चण्डत्वत्यन्तकोपनः‘ इत्यमरः । अतएव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि । इति काकुः । ‘भीत्रार्थानां भयहेतुः‘ इत्य- पादानात्पञ्चमी । अल्पवित्तस्य धनहानिरतिदु-सहेति भावः । अस्य गुरोर्मन्युः क्रोधः । ‘मन्युर्दैन्ये क्रतौ क्रुधि ‘ इत्यमरः । घटा इवोधांसियासां ता घटोध्नीः । ‘ऊधसोऽनङ् इत्यनङादेशः । ‘बहुव्रीहेरूधसो ङीष् । कोटिशो गाः स्पर्शयता प्रतिपादयता । विश्राणनं वतरणं स्पर्शनं प्रतिपादनम् ‘ इत्यमरः । भवता विनेतुमपनतुं शक्यः ।।
तद्रक्ष क्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमत्रिभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ।। ५० ।।
तत्तस्मात्कारणात् कल्याणपरम्पराणां भोक्तारम् । कर्मणि षष्ठी । ऊर्जो बलमस्या स्तीत्यूर्ज- स्वलम् । ‘ज्योत्स्नातमिस्रा-‘इत्यादिना वलच्प्रत्ययान्तो निपातः । आत्मदेहं रक्ष । ननु गामुपेक्ष्या- त्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह-महीतलेति । ॠद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतल- संबन्दमात्रेण भिन्नमैन्द्रमिन्द्रसंवन्धि पदं स्थानमाहुः । खर्गान्न भिद्यत इत्यर्थः ।।
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालमुञ्चैः प्रीत्या तमेवार्थमभाषतेव ।। ५१ ।।
मृगेन्द्र एतावदुक्ता विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शिलोच्चयः शैलोऽपि प्रीत्या तमेवार्थं क्षितिपालमुच्चैरभाषतेव । इत्युत्प्रेक्षा । भाषिरयं ब्रुविसमानार्थत्वाद्विकर्मकः । ब्रुविस्तु द्विकर्मकेषु पठितः । तदुक्तम्-‘दुहियाचिरुधिप्रच्छिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशा-सिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ।।‘ इति ।।
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्यमाणः सुतरां दयालुः ।। ५२ ।।
देवानुचरस्येश्वरर्किकरस्य सिंहस्य वाचां निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किंभूतः सन् । तेन सिंहेन यदध्यासितं व्याक्रमणम् । नपुंसके भावे क्तः । तेन कातरे आक्षिणी यस्यास्तया । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच ‘ इति षच् । ‘षिद्धौरादिभ्यश्च‘ इति ङीष् । किं वा वक्ष्यतीति भीत्यैवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः अत एव सुतरां दयालुः सन् । सुतरामित्यत्र ‘द्विवचन- विभज्य-‘ इत्यादिना सुशब्दात्तरप् । ‘किमेत्तिङ्व्यय-‘ इत्यादिनाम्प्रत्ययः । ‘तद्धितश्चासर्वविभक्तिः‘ इत्यव्ययसंज्ञा ।।
किमुवाचेत्याह-
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ।। ५३ ।।
क्षणु हिंसायाम् ‘ इति धातोः संपदादत्वात्किप् । ‘गमादीनाम् ‘ इतिवक्तव्यादनुनासिकलेपे तुगागमे च क्षदिति रूपं सिद्धम् । क्षतो नाशात्त्रायत इति क्षत्रः । सुपीति योगविभागात्कः । तामेतां व्युत्पत्ति कविरर्थतोऽनुक्रामति-क्षतादित्यादिना । उदग्र उन्नतः क्षत्रस्य क्षत्रवर्णस्य शब्दो वाचकः क्षत्रशब्द इत्यर्थः । क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढःकिल प्रसिद्धः खलु । नाश्वकर्ण दिवत्के- वलरूढः किंतु पङ्कजादिवद्योगरूढ इत्यर्थः । ततः किमित्यत आह-तस्य क्षत्रशब्दस्य विपरीत- वृत्तेर्विरुद्धव्यापारस्य क्षतस्त्रणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैर्नन्दामलिनैः । ‘उपक्रोशो जुगुप्सा च कुत्सानिन्दा च गर्हणे‘ इत्यमरः । ‘ज्योत्स्नातभिस्रा-‘इत्यादिना मलीमसशब्दो निपातितः। ‘ मलीमसं तु मलिनं कच्चरं मलदूषितम् ‘ इत्यमरः । तैः प्रणैर्वा किम् । निन्दितस्य सर्वं व्यर्थमित्यर्थः। ‘एकातपत्रम्‘ (२।४७) इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ।।
अथैकधेनोः‘ (२।४९) इत्यत्रोत्तरमाह-
कथं न शक्योऽनुनयो महर्षेविश्राणनाच्चान्यपयस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रोजसा तु प्रहृतं त्वयास्याम् ।। ५४ ।।
अनुनयः क्रोधापनयः । चकारो वाकारार्थः । महर्षेरनुनयो वान्यासां पयस्विनीनां दोग्ध्रीणां गवां वश्राणनाद्दानात् । ‘त्यागो विहीपितं दानमुत्सर्जनविसर्जने । वश्राणनं वितरणम् ‘ इत्यमरः । कथं नु शक्य इत्यर्थः । अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः । ‘पञ्चमी विबक्ते‘ इति पञ्चमी । अनूनाम- न्यूनामवेहि आनीहि । तर्हि कथमस्याः परिभवो भूयादित्याह-रुद्रौजसेति । अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु । नपुंसके भावे क्तः । रुद्रौजसेश्वरसामर्थ्येन न तु स्वयमित्यर्थः । ‘सप्तम्यधिकरणे च‘ इति सप्तमी ।।
तर्हि किं चिकीर्षितमित्यात्राह-
सेयं स्वदेहार्पणनिष्कयेण न्याय्या मया मोचयितुं भवतः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ।। ५५ ।।
सेयं गौर्मया नष्कीयते प्रत्याह्रियतेऽनेन परिगृहीतमिति निष्कयः प्रतिशीर्षकम् । ‘एरच‘ इत्यच्प्रत्ययः । स्वदेहार्पणमेव निष्कयस्तेन बवत्तस्त्वत्तः । पञ्चम्यास्तसिल् । मचयितुं न्याय्या न्यायादनपेता । युक्तेत्यर्थः । ‘धर्मपथ्यर्थ-‘ इत्यादिना यत्प्रत्ययः । एवं सति तव पारणा भोजनं विहता न स्यात् । मुनेः क्रिया होमादिः स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् । स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः ।।
अत्र भवानेव प्रमाणमित्याह-
भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्नहि शक्यमग्रे विनाश्य रक्ष्यं स्ययमक्षतेन ।। ५६ ।।
परवान्स्वामिपरतन्त्रो भवानपि । ‘परतन्त्रः पराधीनः परवान्नाथवानपि‘ इत्यमरः । इदं वक्ष्यमाणमवैति । भवतानुभूयत एवेत्यर्थः । ‘शेषे प्रथमः‘ इति प्रथमपुरुषः । किमित्यत आह-हि यस्माद्धेतोः । ‘हि हेताववधारणे‘ इत्यमरः । तव देवदारौ विषये महान्यत्नः । महता यत्नेन रक्ष्यत इत्यर्थः । इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति । रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्ययमक्षते- नाव्रणेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोग्रे स्थातुं शक्यं नहि ।।
सर्वथा चैतदप्रतिहार्यमित्याह-
किमप्यहिंस्यस्तव चेन्मतोहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। ५७ ।।
किमपि किं वाहं तवार्हिस्योवध्यो मतश्चेत्तर्हि मे यश शरीरं तस्मिन्दयालुः कारुणिको भव । ‘स्याद्दयालुः कारुणिकः‘ इत्यमरः । ननु मुखमुपेक्ष्यामुख्यशरीरे कोभिनिवेशः । अत आह-एकान्तेति। मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविगारेषु पिण्डेष्वनास्था खल्वनपेक्षैव । ‘आस्था त्वालम्बनास्थानयत्नापेक्षासु‘ इति विश्वः ।।
सौहार्दादहमनुसरणीयोस्मीत्याह-
संबन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ संगतयोर्वनान्ते ।
तद्भतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ।। ५८ ।।




























1 comment:

  1. typo खं यशः शुश्राव शुतवान् --> स्वं यशः शुश्राव शुतवान् (12th)

    Anvaya and other details are available here - https://nivedita2015.wordpress.com/video-kalidasas-raghuvamsam-second-sarga-vidhya-ramesh/

    ReplyDelete